कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्ब्यात् / कुम्ब्याद्
कुम्ब्यास्ताम्
कुम्ब्यासुः
मध्यम
कुम्ब्याः
कुम्ब्यास्तम्
कुम्ब्यास्त
उत्तम
कुम्ब्यासम्
कुम्ब्यास्व
कुम्ब्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिषीष्ट / कुम्बिषीष्ट
कुम्बयिषीयास्ताम् / कुम्बिषीयास्ताम्
कुम्बयिषीरन् / कुम्बिषीरन्
मध्यम
कुम्बयिषीष्ठाः / कुम्बिषीष्ठाः
कुम्बयिषीयास्थाम् / कुम्बिषीयास्थाम्
कुम्बयिषीढ्वम् / कुम्बयिषीध्वम् / कुम्बिषीध्वम्
उत्तम
कुम्बयिषीय / कुम्बिषीय
कुम्बयिषीवहि / कुम्बिषीवहि
कुम्बयिषीमहि / कुम्बिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बिषीष्ट / कुम्बयिषीष्ट
कुम्बिषीयास्ताम् / कुम्बयिषीयास्ताम्
कुम्बिषीरन् / कुम्बयिषीरन्
मध्यम
कुम्बिषीष्ठाः / कुम्बयिषीष्ठाः
कुम्बिषीयास्थाम् / कुम्बयिषीयास्थाम्
कुम्बिषीध्वम् / कुम्बयिषीढ्वम् / कुम्बयिषीध्वम्
उत्तम
कुम्बिषीय / कुम्बयिषीय
कुम्बिषीवहि / कुम्बयिषीवहि
कुम्बिषीमहि / कुम्बयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः