कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कोपयेत् / कोपयेद् / कोपेत् / कोपेद्
कोपयेताम् / कोपेताम्
कोपयेयुः / कोपेयुः
मध्यम
कोपयेः / कोपेः
कोपयेतम् / कोपेतम्
कोपयेत / कोपेत
उत्तम
कोपयेयम् / कोपेयम्
कोपयेव / कोपेव
कोपयेम / कोपेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कोपयेत / कोपेत
कोपयेयाताम् / कोपेयाताम्
कोपयेरन् / कोपेरन्
मध्यम
कोपयेथाः / कोपेथाः
कोपयेयाथाम् / कोपेयाथाम्
कोपयेध्वम् / कोपेध्वम्
उत्तम
कोपयेय / कोपेय
कोपयेवहि / कोपेवहि
कोपयेमहि / कोपेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कोप्येत / कुप्येत
कोप्येयाताम् / कुप्येयाताम्
कोप्येरन् / कुप्येरन्
मध्यम
कोप्येथाः / कुप्येथाः
कोप्येयाथाम् / कुप्येयाथाम्
कोप्येध्वम् / कुप्येध्वम्
उत्तम
कोप्येय / कुप्येय
कोप्येवहि / कुप्येवहि
कोप्येमहि / कुप्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः