कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचूकुपत् / अचूकुपद् / अकोपीत् / अकोपीद्
अचूकुपताम् / अकोपिष्टाम्
अचूकुपन् / अकोपिषुः
मध्यम
अचूकुपः / अकोपीः
अचूकुपतम् / अकोपिष्टम्
अचूकुपत / अकोपिष्ट
उत्तम
अचूकुपम् / अकोपिषम्
अचूकुपाव / अकोपिष्व
अचूकुपाम / अकोपिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचूकुपत / अकोपिष्ट
अचूकुपेताम् / अकोपिषाताम्
अचूकुपन्त / अकोपिषत
मध्यम
अचूकुपथाः / अकोपिष्ठाः
अचूकुपेथाम् / अकोपिषाथाम्
अचूकुपध्वम् / अकोपिढ्वम्
उत्तम
अचूकुपे / अकोपिषि
अचूकुपावहि / अकोपिष्वहि
अचूकुपामहि / अकोपिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकोपि
अकोपिषाताम् / अकोपयिषाताम्
अकोपिषत / अकोपयिषत
मध्यम
अकोपिष्ठाः / अकोपयिष्ठाः
अकोपिषाथाम् / अकोपयिषाथाम्
अकोपिढ्वम् / अकोपयिढ्वम् / अकोपयिध्वम्
उत्तम
अकोपिषि / अकोपयिषि
अकोपिष्वहि / अकोपयिष्वहि
अकोपिष्महि / अकोपयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः