कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कोप्यात् / कोप्याद् / कुप्यात् / कुप्याद्
कोप्यास्ताम् / कुप्यास्ताम्
कोप्यासुः / कुप्यासुः
मध्यम
कोप्याः / कुप्याः
कोप्यास्तम् / कुप्यास्तम्
कोप्यास्त / कुप्यास्त
उत्तम
कोप्यासम् / कुप्यासम्
कोप्यास्व / कुप्यास्व
कोप्यास्म / कुप्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कोपयिषीष्ट / कोपिषीष्ट
कोपयिषीयास्ताम् / कोपिषीयास्ताम्
कोपयिषीरन् / कोपिषीरन्
मध्यम
कोपयिषीष्ठाः / कोपिषीष्ठाः
कोपयिषीयास्थाम् / कोपिषीयास्थाम्
कोपयिषीढ्वम् / कोपयिषीध्वम् / कोपिषीध्वम्
उत्तम
कोपयिषीय / कोपिषीय
कोपयिषीवहि / कोपिषीवहि
कोपयिषीमहि / कोपिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कोपिषीष्ट / कोपयिषीष्ट
कोपिषीयास्ताम् / कोपयिषीयास्ताम्
कोपिषीरन् / कोपयिषीरन्
मध्यम
कोपिषीष्ठाः / कोपयिषीष्ठाः
कोपिषीयास्थाम् / कोपयिषीयास्थाम्
कोपिषीध्वम् / कोपयिषीढ्वम् / कोपयिषीध्वम्
उत्तम
कोपिषीय / कोपयिषीय
कोपिषीवहि / कोपयिषीवहि
कोपिषीमहि / कोपयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः