कुन्थ् + णिच् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुन्थ्यात् / कुन्थ्याद्
कुन्थ्यास्ताम्
कुन्थ्यासुः
मध्यम
कुन्थ्याः
कुन्थ्यास्तम्
कुन्थ्यास्त
उत्तम
कुन्थ्यासम्
कुन्थ्यास्व
कुन्थ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुन्थयिषीष्ट
कुन्थयिषीयास्ताम्
कुन्थयिषीरन्
मध्यम
कुन्थयिषीष्ठाः
कुन्थयिषीयास्थाम्
कुन्थयिषीढ्वम् / कुन्थयिषीध्वम्
उत्तम
कुन्थयिषीय
कुन्थयिषीवहि
कुन्थयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुन्थिषीष्ट / कुन्थयिषीष्ट
कुन्थिषीयास्ताम् / कुन्थयिषीयास्ताम्
कुन्थिषीरन् / कुन्थयिषीरन्
मध्यम
कुन्थिषीष्ठाः / कुन्थयिषीष्ठाः
कुन्थिषीयास्थाम् / कुन्थयिषीयास्थाम्
कुन्थिषीध्वम् / कुन्थयिषीढ्वम् / कुन्थयिषीध्वम्
उत्तम
कुन्थिषीय / कुन्थयिषीय
कुन्थिषीवहि / कुन्थयिषीवहि
कुन्थिषीमहि / कुन्थयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः