कुद् धातुरूपाणि - कुदृँ अनृतभाषणे इत्येके - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचूकुदत् / अचूकुदद्
अचूकुदताम्
अचूकुदन्
मध्यम
अचूकुदः
अचूकुदतम्
अचूकुदत
उत्तम
अचूकुदम्
अचूकुदाव
अचूकुदाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचूकुदत
अचूकुदेताम्
अचूकुदन्त
मध्यम
अचूकुदथाः
अचूकुदेथाम्
अचूकुदध्वम्
उत्तम
अचूकुदे
अचूकुदावहि
अचूकुदामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकोदि
अकोदिषाताम् / अकोदयिषाताम्
अकोदिषत / अकोदयिषत
मध्यम
अकोदिष्ठाः / अकोदयिष्ठाः
अकोदिषाथाम् / अकोदयिषाथाम्
अकोदिढ्वम् / अकोदयिढ्वम् / अकोदयिध्वम्
उत्तम
अकोदिषि / अकोदयिषि
अकोदिष्वहि / अकोदयिष्वहि
अकोदिष्महि / अकोदयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः