कुद् धातुरूपाणि - कुदृँ अनृतभाषणे इत्येके - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रतुः / कोदयांचक्रतुः / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्रुः / कोदयांचक्रुः / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
मध्यम
कोदयाञ्चकर्थ / कोदयांचकर्थ / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चक्रथुः / कोदयांचक्रथुः / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चक्र / कोदयांचक्र / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
उत्तम
कोदयाञ्चकर / कोदयांचकर / कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृव / कोदयांचकृव / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृम / कोदयांचकृम / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
मध्यम
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
उत्तम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवाते / कोदयांबभूवाते / कोदयामासाते
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूविरे / कोदयांबभूविरे / कोदयामासिरे
मध्यम
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविषे / कोदयांबभूविषे / कोदयामासिषे
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवाथे / कोदयांबभूवाथे / कोदयामासाथे
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूविध्वे / कोदयांबभूविध्वे / कोदयाम्बभूविढ्वे / कोदयांबभूविढ्वे / कोदयामासिध्वे
उत्तम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविवहे / कोदयांबभूविवहे / कोदयामासिवहे
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविमहे / कोदयांबभूविमहे / कोदयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः