कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुणयतात् / कुणयताद् / कुणयतु
कुणयताम्
कुणयन्तु
मध्यम
कुणयतात् / कुणयताद् / कुणय
कुणयतम्
कुणयत
उत्तम
कुणयानि
कुणयाव
कुणयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुणयताम्
कुणयेताम्
कुणयन्ताम्
मध्यम
कुणयस्व
कुणयेथाम्
कुणयध्वम्
उत्तम
कुणयै
कुणयावहै
कुणयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुण्यताम्
कुण्येताम्
कुण्यन्ताम्
मध्यम
कुण्यस्व
कुण्येथाम्
कुण्यध्वम्
उत्तम
कुण्यै
कुण्यावहै
कुण्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः