कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रतुः / कुणयांचक्रतुः / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्रुः / कुणयांचक्रुः / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
मध्यम
कुणयाञ्चकर्थ / कुणयांचकर्थ / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चक्रथुः / कुणयांचक्रथुः / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चक्र / कुणयांचक्र / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
उत्तम
कुणयाञ्चकर / कुणयांचकर / कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृव / कुणयांचकृव / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृम / कुणयांचकृम / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
मध्यम
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
उत्तम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवाते / कुणयांबभूवाते / कुणयामासाते
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूविरे / कुणयांबभूविरे / कुणयामासिरे
मध्यम
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविषे / कुणयांबभूविषे / कुणयामासिषे
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवाथे / कुणयांबभूवाथे / कुणयामासाथे
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूविध्वे / कुणयांबभूविध्वे / कुणयाम्बभूविढ्वे / कुणयांबभूविढ्वे / कुणयामासिध्वे
उत्तम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविवहे / कुणयांबभूविवहे / कुणयामासिवहे
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविमहे / कुणयांबभूविमहे / कुणयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः