कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुणयति
कुणयतः
कुणयन्ति
मध्यम
कुणयसि
कुणयथः
कुणयथ
उत्तम
कुणयामि
कुणयावः
कुणयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुणयते
कुणयेते
कुणयन्ते
मध्यम
कुणयसे
कुणयेथे
कुणयध्वे
उत्तम
कुणये
कुणयावहे
कुणयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुण्यते
कुण्येते
कुण्यन्ते
मध्यम
कुण्यसे
कुण्येथे
कुण्यध्वे
उत्तम
कुण्ये
कुण्यावहे
कुण्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः