कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकुणयत् / अकुणयद्
अकुणयताम्
अकुणयन्
मध्यम
अकुणयः
अकुणयतम्
अकुणयत
उत्तम
अकुणयम्
अकुणयाव
अकुणयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुणयत
अकुणयेताम्
अकुणयन्त
मध्यम
अकुणयथाः
अकुणयेथाम्
अकुणयध्वम्
उत्तम
अकुणये
अकुणयावहि
अकुणयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुण्यत
अकुण्येताम्
अकुण्यन्त
मध्यम
अकुण्यथाः
अकुण्येथाम्
अकुण्यध्वम्
उत्तम
अकुण्ये
अकुण्यावहि
अकुण्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः