कुज् धातुरूपाणि - कुजुँ स्तेयकरणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कोजतात् / कोजताद् / कोजतु
कोजताम्
कोजन्तु
मध्यम
कोजतात् / कोजताद् / कोज
कोजतम्
कोजत
उत्तम
कोजानि
कोजाव
कोजाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुज्यताम्
कुज्येताम्
कुज्यन्ताम्
मध्यम
कुज्यस्व
कुज्येथाम्
कुज्यध्वम्
उत्तम
कुज्यै
कुज्यावहै
कुज्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः