कुक् + सन् धातुरूपाणि - कुकँ आदाने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुकुकिषिष्यत / अचुकोकिषिष्यत
अचुकुकिषिष्येताम् / अचुकोकिषिष्येताम्
अचुकुकिषिष्यन्त / अचुकोकिषिष्यन्त
मध्यम
अचुकुकिषिष्यथाः / अचुकोकिषिष्यथाः
अचुकुकिषिष्येथाम् / अचुकोकिषिष्येथाम्
अचुकुकिषिष्यध्वम् / अचुकोकिषिष्यध्वम्
उत्तम
अचुकुकिषिष्ये / अचुकोकिषिष्ये
अचुकुकिषिष्यावहि / अचुकोकिषिष्यावहि
अचुकुकिषिष्यामहि / अचुकोकिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुकुकिषिष्यत / अचुकोकिषिष्यत
अचुकुकिषिष्येताम् / अचुकोकिषिष्येताम्
अचुकुकिषिष्यन्त / अचुकोकिषिष्यन्त
मध्यम
अचुकुकिषिष्यथाः / अचुकोकिषिष्यथाः
अचुकुकिषिष्येथाम् / अचुकोकिषिष्येथाम्
अचुकुकिषिष्यध्वम् / अचुकोकिषिष्यध्वम्
उत्तम
अचुकुकिषिष्ये / अचुकोकिषिष्ये
अचुकुकिषिष्यावहि / अचुकोकिषिष्यावहि
अचुकुकिषिष्यामहि / अचुकोकिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः