कुक् + यङ्लुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चक्रतुः / चोकोकांचक्रतुः / चोकोकाम्बभूवतुः / चोकोकांबभूवतुः / चोकोकामासतुः
चोकोकाञ्चक्रुः / चोकोकांचक्रुः / चोकोकाम्बभूवुः / चोकोकांबभूवुः / चोकोकामासुः
मध्यम
चोकोकाञ्चकर्थ / चोकोकांचकर्थ / चोकोकाम्बभूविथ / चोकोकांबभूविथ / चोकोकामासिथ
चोकोकाञ्चक्रथुः / चोकोकांचक्रथुः / चोकोकाम्बभूवथुः / चोकोकांबभूवथुः / चोकोकामासथुः
चोकोकाञ्चक्र / चोकोकांचक्र / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
उत्तम
चोकोकाञ्चकर / चोकोकांचकर / चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चकृव / चोकोकांचकृव / चोकोकाम्बभूविव / चोकोकांबभूविव / चोकोकामासिव
चोकोकाञ्चकृम / चोकोकांचकृम / चोकोकाम्बभूविम / चोकोकांबभूविम / चोकोकामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
चोकोकाञ्चक्राते / चोकोकांचक्राते / चोकोकाम्बभूवाते / चोकोकांबभूवाते / चोकोकामासाते
चोकोकाञ्चक्रिरे / चोकोकांचक्रिरे / चोकोकाम्बभूविरे / चोकोकांबभूविरे / चोकोकामासिरे
मध्यम
चोकोकाञ्चकृषे / चोकोकांचकृषे / चोकोकाम्बभूविषे / चोकोकांबभूविषे / चोकोकामासिषे
चोकोकाञ्चक्राथे / चोकोकांचक्राथे / चोकोकाम्बभूवाथे / चोकोकांबभूवाथे / चोकोकामासाथे
चोकोकाञ्चकृढ्वे / चोकोकांचकृढ्वे / चोकोकाम्बभूविध्वे / चोकोकांबभूविध्वे / चोकोकाम्बभूविढ्वे / चोकोकांबभूविढ्वे / चोकोकामासिध्वे
उत्तम
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
चोकोकाञ्चकृवहे / चोकोकांचकृवहे / चोकोकाम्बभूविवहे / चोकोकांबभूविवहे / चोकोकामासिवहे
चोकोकाञ्चकृमहे / चोकोकांचकृमहे / चोकोकाम्बभूविमहे / चोकोकांबभूविमहे / चोकोकामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः