कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
कन्देत् / कन्देद्
कन्देताम्
कन्देयुः
मध्यम
कन्देः
कन्देतम्
कन्देत
उत्तम
कन्देयम्
कन्देव
कन्देम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
कन्द्येत
कन्द्येयाताम्
कन्द्येरन्
मध्यम
कन्द्येथाः
कन्द्येयाथाम्
कन्द्येध्वम्
उत्तम
कन्द्येय
कन्द्येवहि
कन्द्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः