कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषिष्यति
चिकन्दयिषिष्यतः
चिकन्दयिषिष्यन्ति
मध्यम
चिकन्दयिषिष्यसि
चिकन्दयिषिष्यथः
चिकन्दयिषिष्यथ
उत्तम
चिकन्दयिषिष्यामि
चिकन्दयिषिष्यावः
चिकन्दयिषिष्यामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषिष्यते
चिकन्दयिषिष्येते
चिकन्दयिषिष्यन्ते
मध्यम
चिकन्दयिषिष्यसे
चिकन्दयिषिष्येथे
चिकन्दयिषिष्यध्वे
उत्तम
चिकन्दयिषिष्ये
चिकन्दयिषिष्यावहे
चिकन्दयिषिष्यामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषिष्यते
चिकन्दयिषिष्येते
चिकन्दयिषिष्यन्ते
मध्यम
चिकन्दयिषिष्यसे
चिकन्दयिषिष्येथे
चिकन्दयिषिष्यध्वे
उत्तम
चिकन्दयिषिष्ये
चिकन्दयिषिष्यावहे
चिकन्दयिषिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः