कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्यत् / अचिकन्दयिषिष्यद्
अचिकन्दयिषिष्यताम्
अचिकन्दयिषिष्यन्
मध्यम
अचिकन्दयिषिष्यः
अचिकन्दयिषिष्यतम्
अचिकन्दयिषिष्यत
उत्तम
अचिकन्दयिषिष्यम्
अचिकन्दयिषिष्याव
अचिकन्दयिषिष्याम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्यत
अचिकन्दयिषिष्येताम्
अचिकन्दयिषिष्यन्त
मध्यम
अचिकन्दयिषिष्यथाः
अचिकन्दयिषिष्येथाम्
अचिकन्दयिषिष्यध्वम्
उत्तम
अचिकन्दयिषिष्ये
अचिकन्दयिषिष्यावहि
अचिकन्दयिषिष्यामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्यत
अचिकन्दयिषिष्येताम्
अचिकन्दयिषिष्यन्त
मध्यम
अचिकन्दयिषिष्यथाः
अचिकन्दयिषिष्येथाम्
अचिकन्दयिषिष्यध्वम्
उत्तम
अचिकन्दयिषिष्ये
अचिकन्दयिषिष्यावहि
अचिकन्दयिषिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः