कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषिता
चिकन्दयिषितारौ
चिकन्दयिषितारः
मध्यम
चिकन्दयिषितासि
चिकन्दयिषितास्थः
चिकन्दयिषितास्थ
उत्तम
चिकन्दयिषितास्मि
चिकन्दयिषितास्वः
चिकन्दयिषितास्मः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषिता
चिकन्दयिषितारौ
चिकन्दयिषितारः
मध्यम
चिकन्दयिषितासे
चिकन्दयिषितासाथे
चिकन्दयिषिताध्वे
उत्तम
चिकन्दयिषिताहे
चिकन्दयिषितास्वहे
चिकन्दयिषितास्महे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषिता
चिकन्दयिषितारौ
चिकन्दयिषितारः
मध्यम
चिकन्दयिषितासे
चिकन्दयिषितासाथे
चिकन्दयिषिताध्वे
उत्तम
चिकन्दयिषिताहे
चिकन्दयिषितास्वहे
चिकन्दयिषितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः