कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अचिकन्दयिषीत् / अचिकन्दयिषीद्
अचिकन्दयिषिष्टाम्
अचिकन्दयिषिषुः
मध्यम
अचिकन्दयिषीः
अचिकन्दयिषिष्टम्
अचिकन्दयिषिष्ट
उत्तम
अचिकन्दयिषिषम्
अचिकन्दयिषिष्व
अचिकन्दयिषिष्म
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्ट
अचिकन्दयिषिषाताम्
अचिकन्दयिषिषत
मध्यम
अचिकन्दयिषिष्ठाः
अचिकन्दयिषिषाथाम्
अचिकन्दयिषिढ्वम्
उत्तम
अचिकन्दयिषिषि
अचिकन्दयिषिष्वहि
अचिकन्दयिषिष्महि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकन्दयिषि
अचिकन्दयिषिषाताम्
अचिकन्दयिषिषत
मध्यम
अचिकन्दयिषिष्ठाः
अचिकन्दयिषिषाथाम्
अचिकन्दयिषिढ्वम्
उत्तम
अचिकन्दयिषिषि
अचिकन्दयिषिष्वहि
अचिकन्दयिषिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः