कथ धातुरूपाणि - विधिलिङ् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयेत् / कथयेद्
कथयेताम्
कथयेयुः
मध्यम
कथयेः
कथयेतम्
कथयेत
उत्तम
कथयेयम्
कथयेव
कथयेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयेत
कथयेयाताम्
कथयेरन्
मध्यम
कथयेथाः
कथयेयाथाम्
कथयेध्वम्
उत्तम
कथयेय
कथयेवहि
कथयेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथ्येत
कथ्येयाताम्
कथ्येरन्
मध्यम
कथ्येथाः
कथ्येयाथाम्
कथ्येध्वम्
उत्तम
कथ्येय
कथ्येवहि
कथ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः