कथ धातुरूपाणि - लोट् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयतात् / कथयताद् / कथयतु
कथयताम्
कथयन्तु
मध्यम
कथयतात् / कथयताद् / कथय
कथयतम्
कथयत
उत्तम
कथयानि
कथयाव
कथयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयताम्
कथयेताम्
कथयन्ताम्
मध्यम
कथयस्व
कथयेथाम्
कथयध्वम्
उत्तम
कथयै
कथयावहै
कथयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथ्यताम्
कथ्येताम्
कथ्यन्ताम्
मध्यम
कथ्यस्व
कथ्येथाम्
कथ्यध्वम्
उत्तम
कथ्यै
कथ्यावहै
कथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः