कथ धातुरूपाणि - लृङ् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकथयिष्यत् / अकथयिष्यद्
अकथयिष्यताम्
अकथयिष्यन्
मध्यम
अकथयिष्यः
अकथयिष्यतम्
अकथयिष्यत
उत्तम
अकथयिष्यम्
अकथयिष्याव
अकथयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकथयिष्यत
अकथयिष्येताम्
अकथयिष्यन्त
मध्यम
अकथयिष्यथाः
अकथयिष्येथाम्
अकथयिष्यध्वम्
उत्तम
अकथयिष्ये
अकथयिष्यावहि
अकथयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकथिष्यत / अकथयिष्यत
अकथिष्येताम् / अकथयिष्येताम्
अकथिष्यन्त / अकथयिष्यन्त
मध्यम
अकथिष्यथाः / अकथयिष्यथाः
अकथिष्येथाम् / अकथयिष्येथाम्
अकथिष्यध्वम् / अकथयिष्यध्वम्
उत्तम
अकथिष्ये / अकथयिष्ये
अकथिष्यावहि / अकथयिष्यावहि
अकथिष्यामहि / अकथयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः