कथ धातुरूपाणि - लुङ् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचकथत् / अचकथद्
अचकथताम्
अचकथन्
मध्यम
अचकथः
अचकथतम्
अचकथत
उत्तम
अचकथम्
अचकथाव
अचकथाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकथत
अचकथेताम्
अचकथन्त
मध्यम
अचकथथाः
अचकथेथाम्
अचकथध्वम्
उत्तम
अचकथे
अचकथावहि
अचकथामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकथि
अकथिषाताम् / अकथयिषाताम्
अकथिषत / अकथयिषत
मध्यम
अकथिष्ठाः / अकथयिष्ठाः
अकथिषाथाम् / अकथयिषाथाम्
अकथिढ्वम् / अकथयिढ्वम् / अकथयिध्वम्
उत्तम
अकथिषि / अकथयिषि
अकथिष्वहि / अकथयिष्वहि
अकथिष्महि / अकथयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः