कथ धातुरूपाणि - लिट् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रतुः / कथयांचक्रतुः / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रुः / कथयांचक्रुः / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकर्थ / कथयांचकर्थ / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्रथुः / कथयांचक्रथुः / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्र / कथयांचक्र / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चकर / कथयांचकर / कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृव / कथयांचकृव / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृम / कथयांचकृम / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवाते / कथयांबभूवाते / कथयामासाते
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूविरे / कथयांबभूविरे / कथयामासिरे
मध्यम
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविषे / कथयांबभूविषे / कथयामासिषे
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवाथे / कथयांबभूवाथे / कथयामासाथे
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूविध्वे / कथयांबभूविध्वे / कथयाम्बभूविढ्वे / कथयांबभूविढ्वे / कथयामासिध्वे
उत्तम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविवहे / कथयांबभूविवहे / कथयामासिवहे
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविमहे / कथयांबभूविमहे / कथयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः