कथ धातुरूपाणि - लट् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथयति
कथयतः
कथयन्ति
मध्यम
कथयसि
कथयथः
कथयथ
उत्तम
कथयामि
कथयावः
कथयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयते
कथयेते
कथयन्ते
मध्यम
कथयसे
कथयेथे
कथयध्वे
उत्तम
कथये
कथयावहे
कथयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथ्यते
कथ्येते
कथ्यन्ते
मध्यम
कथ्यसे
कथ्येथे
कथ्यध्वे
उत्तम
कथ्ये
कथ्यावहे
कथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः