कथ धातुरूपाणि - लङ् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकथयत् / अकथयद्
अकथयताम्
अकथयन्
मध्यम
अकथयः
अकथयतम्
अकथयत
उत्तम
अकथयम्
अकथयाव
अकथयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकथयत
अकथयेताम्
अकथयन्त
मध्यम
अकथयथाः
अकथयेथाम्
अकथयध्वम्
उत्तम
अकथये
अकथयावहि
अकथयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकथ्यत
अकथ्येताम्
अकथ्यन्त
मध्यम
अकथ्यथाः
अकथ्येथाम्
अकथ्यध्वम्
उत्तम
अकथ्ये
अकथ्यावहि
अकथ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः