कथ धातुरूपाणि - आशीर्लिङ् लकारः

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कथ्यात् / कथ्याद्
कथ्यास्ताम्
कथ्यासुः
मध्यम
कथ्याः
कथ्यास्तम्
कथ्यास्त
उत्तम
कथ्यासम्
कथ्यास्व
कथ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथयिषीष्ट
कथयिषीयास्ताम्
कथयिषीरन्
मध्यम
कथयिषीष्ठाः
कथयिषीयास्थाम्
कथयिषीढ्वम् / कथयिषीध्वम्
उत्तम
कथयिषीय
कथयिषीवहि
कथयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कथिषीष्ट / कथयिषीष्ट
कथिषीयास्ताम् / कथयिषीयास्ताम्
कथिषीरन् / कथयिषीरन्
मध्यम
कथिषीष्ठाः / कथयिषीष्ठाः
कथिषीयास्थाम् / कथयिषीयास्थाम्
कथिषीध्वम् / कथयिषीढ्वम् / कथयिषीध्वम्
उत्तम
कथिषीय / कथयिषीय
कथिषीवहि / कथयिषीवहि
कथिषीमहि / कथयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः