कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषेत् / चिकत्थयिषेद्
चिकत्थयिषेताम्
चिकत्थयिषेयुः
मध्यम
चिकत्थयिषेः
चिकत्थयिषेतम्
चिकत्थयिषेत
उत्तम
चिकत्थयिषेयम्
चिकत्थयिषेव
चिकत्थयिषेम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषेत
चिकत्थयिषेयाताम्
चिकत्थयिषेरन्
मध्यम
चिकत्थयिषेथाः
चिकत्थयिषेयाथाम्
चिकत्थयिषेध्वम्
उत्तम
चिकत्थयिषेय
चिकत्थयिषेवहि
चिकत्थयिषेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिष्येत
चिकत्थयिष्येयाताम्
चिकत्थयिष्येरन्
मध्यम
चिकत्थयिष्येथाः
चिकत्थयिष्येयाथाम्
चिकत्थयिष्येध्वम्
उत्तम
चिकत्थयिष्येय
चिकत्थयिष्येवहि
चिकत्थयिष्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः