कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषतात् / चिकत्थयिषताद् / चिकत्थयिषतु
चिकत्थयिषताम्
चिकत्थयिषन्तु
मध्यम
चिकत्थयिषतात् / चिकत्थयिषताद् / चिकत्थयिष
चिकत्थयिषतम्
चिकत्थयिषत
उत्तम
चिकत्थयिषाणि
चिकत्थयिषाव
चिकत्थयिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषताम्
चिकत्थयिषेताम्
चिकत्थयिषन्ताम्
मध्यम
चिकत्थयिषस्व
चिकत्थयिषेथाम्
चिकत्थयिषध्वम्
उत्तम
चिकत्थयिषै
चिकत्थयिषावहै
चिकत्थयिषामहै
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिष्यताम्
चिकत्थयिष्येताम्
चिकत्थयिष्यन्ताम्
मध्यम
चिकत्थयिष्यस्व
चिकत्थयिष्येथाम्
चिकत्थयिष्यध्वम्
उत्तम
चिकत्थयिष्यै
चिकत्थयिष्यावहै
चिकत्थयिष्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः