कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लृट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषिष्यति
चिकत्थयिषिष्यतः
चिकत्थयिषिष्यन्ति
मध्यम
चिकत्थयिषिष्यसि
चिकत्थयिषिष्यथः
चिकत्थयिषिष्यथ
उत्तम
चिकत्थयिषिष्यामि
चिकत्थयिषिष्यावः
चिकत्थयिषिष्यामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषिष्यते
चिकत्थयिषिष्येते
चिकत्थयिषिष्यन्ते
मध्यम
चिकत्थयिषिष्यसे
चिकत्थयिषिष्येथे
चिकत्थयिषिष्यध्वे
उत्तम
चिकत्थयिषिष्ये
चिकत्थयिषिष्यावहे
चिकत्थयिषिष्यामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषिष्यते
चिकत्थयिषिष्येते
चिकत्थयिषिष्यन्ते
मध्यम
चिकत्थयिषिष्यसे
चिकत्थयिषिष्येथे
चिकत्थयिषिष्यध्वे
उत्तम
चिकत्थयिषिष्ये
चिकत्थयिषिष्यावहे
चिकत्थयिषिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः