कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषीत् / अचिकत्थयिषीद्
अचिकत्थयिषिष्टाम्
अचिकत्थयिषिषुः
मध्यम
अचिकत्थयिषीः
अचिकत्थयिषिष्टम्
अचिकत्थयिषिष्ट
उत्तम
अचिकत्थयिषिषम्
अचिकत्थयिषिष्व
अचिकत्थयिषिष्म
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्ट
अचिकत्थयिषिषाताम्
अचिकत्थयिषिषत
मध्यम
अचिकत्थयिषिष्ठाः
अचिकत्थयिषिषाथाम्
अचिकत्थयिषिढ्वम्
उत्तम
अचिकत्थयिषिषि
अचिकत्थयिषिष्वहि
अचिकत्थयिषिष्महि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषि
अचिकत्थयिषिषाताम्
अचिकत्थयिषिषत
मध्यम
अचिकत्थयिषिष्ठाः
अचिकत्थयिषिषाथाम्
अचिकत्थयिषिढ्वम्
उत्तम
अचिकत्थयिषिषि
अचिकत्थयिषिष्वहि
अचिकत्थयिषिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः