कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषति
चिकत्थयिषतः
चिकत्थयिषन्ति
मध्यम
चिकत्थयिषसि
चिकत्थयिषथः
चिकत्थयिषथ
उत्तम
चिकत्थयिषामि
चिकत्थयिषावः
चिकत्थयिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषते
चिकत्थयिषेते
चिकत्थयिषन्ते
मध्यम
चिकत्थयिषसे
चिकत्थयिषेथे
चिकत्थयिषध्वे
उत्तम
चिकत्थयिषे
चिकत्थयिषावहे
चिकत्थयिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिष्यते
चिकत्थयिष्येते
चिकत्थयिष्यन्ते
मध्यम
चिकत्थयिष्यसे
चिकत्थयिष्येथे
चिकत्थयिष्यध्वे
उत्तम
चिकत्थयिष्ये
चिकत्थयिष्यावहे
चिकत्थयिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः