कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषत् / अचिकत्थयिषद्
अचिकत्थयिषताम्
अचिकत्थयिषन्
मध्यम
अचिकत्थयिषः
अचिकत्थयिषतम्
अचिकत्थयिषत
उत्तम
अचिकत्थयिषम्
अचिकत्थयिषाव
अचिकत्थयिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषत
अचिकत्थयिषेताम्
अचिकत्थयिषन्त
मध्यम
अचिकत्थयिषथाः
अचिकत्थयिषेथाम्
अचिकत्थयिषध्वम्
उत्तम
अचिकत्थयिषे
अचिकत्थयिषावहि
अचिकत्थयिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिष्यत
अचिकत्थयिष्येताम्
अचिकत्थयिष्यन्त
मध्यम
अचिकत्थयिष्यथाः
अचिकत्थयिष्येथाम्
अचिकत्थयिष्यध्वम्
उत्तम
अचिकत्थयिष्ये
अचिकत्थयिष्यावहि
अचिकत्थयिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः