कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीकणत् / अचीकणद्
अचीकणताम्
अचीकणन्
मध्यम
अचीकणः
अचीकणतम्
अचीकणत
उत्तम
अचीकणम्
अचीकणाव
अचीकणाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीकणत
अचीकणेताम्
अचीकणन्त
मध्यम
अचीकणथाः
अचीकणेथाम्
अचीकणध्वम्
उत्तम
अचीकणे
अचीकणावहि
अचीकणामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाणि
अकाणिषाताम् / अकाणयिषाताम्
अकाणिषत / अकाणयिषत
मध्यम
अकाणिष्ठाः / अकाणयिष्ठाः
अकाणिषाथाम् / अकाणयिषाथाम्
अकाणिढ्वम् / अकाणयिढ्वम् / अकाणयिध्वम्
उत्तम
अकाणिषि / अकाणयिषि
अकाणिष्वहि / अकाणयिष्वहि
अकाणिष्महि / अकाणयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः