कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रतुः / काणयांचक्रतुः / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्रुः / काणयांचक्रुः / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
मध्यम
काणयाञ्चकर्थ / काणयांचकर्थ / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चक्रथुः / काणयांचक्रथुः / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चक्र / काणयांचक्र / काणयाम्बभूव / काणयांबभूव / काणयामास
उत्तम
काणयाञ्चकर / काणयांचकर / काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृव / काणयांचकृव / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृम / काणयांचकृम / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
मध्यम
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूव / काणयांबभूव / काणयामास
उत्तम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवाते / काणयांबभूवाते / काणयामासाते
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूविरे / काणयांबभूविरे / काणयामासिरे
मध्यम
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविषे / काणयांबभूविषे / काणयामासिषे
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवाथे / काणयांबभूवाथे / काणयामासाथे
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूविध्वे / काणयांबभूविध्वे / काणयाम्बभूविढ्वे / काणयांबभूविढ्वे / काणयामासिध्वे
उत्तम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविवहे / काणयांबभूविवहे / काणयामासिवहे
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविमहे / काणयांबभूविमहे / काणयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः