कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचकञ्चत् / अचकञ्चद्
अचकञ्चताम्
अचकञ्चन्
मध्यम
अचकञ्चः
अचकञ्चतम्
अचकञ्चत
उत्तम
अचकञ्चम्
अचकञ्चाव
अचकञ्चाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकञ्चत
अचकञ्चेताम्
अचकञ्चन्त
मध्यम
अचकञ्चथाः
अचकञ्चेथाम्
अचकञ्चध्वम्
उत्तम
अचकञ्चे
अचकञ्चावहि
अचकञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकञ्चि
अकञ्चिषाताम् / अकञ्चयिषाताम्
अकञ्चिषत / अकञ्चयिषत
मध्यम
अकञ्चिष्ठाः / अकञ्चयिष्ठाः
अकञ्चिषाथाम् / अकञ्चयिषाथाम्
अकञ्चिढ्वम् / अकञ्चयिढ्वम् / अकञ्चयिध्वम्
उत्तम
अकञ्चिषि / अकञ्चयिषि
अकञ्चिष्वहि / अकञ्चयिष्वहि
अकञ्चिष्महि / अकञ्चयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः