कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकङ्के
चकङ्काते
चकङ्किरे
मध्यम
चकङ्किषे
चकङ्काथे
चकङ्किध्वे
उत्तम
चकङ्के
चकङ्किवहे
चकङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकङ्के
चकङ्काते
चकङ्किरे
मध्यम
चकङ्किषे
चकङ्काथे
चकङ्किध्वे
उत्तम
चकङ्के
चकङ्किवहे
चकङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः