कङ्क् + णिच् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकङ्कयत् / अकङ्कयद्
अकङ्कयताम्
अकङ्कयन्
मध्यम
अकङ्कयः
अकङ्कयतम्
अकङ्कयत
उत्तम
अकङ्कयम्
अकङ्कयाव
अकङ्कयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकङ्कयत
अकङ्कयेताम्
अकङ्कयन्त
मध्यम
अकङ्कयथाः
अकङ्कयेथाम्
अकङ्कयध्वम्
उत्तम
अकङ्कये
अकङ्कयावहि
अकङ्कयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकङ्क्यत
अकङ्क्येताम्
अकङ्क्यन्त
मध्यम
अकङ्क्यथाः
अकङ्क्येथाम्
अकङ्क्यध्वम्
उत्तम
अकङ्क्ये
अकङ्क्यावहि
अकङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः