कक् + णिच् + सन् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषति
चिकाकयिषतः
चिकाकयिषन्ति
मध्यम
चिकाकयिषसि
चिकाकयिषथः
चिकाकयिषथ
उत्तम
चिकाकयिषामि
चिकाकयिषावः
चिकाकयिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषते
चिकाकयिषेते
चिकाकयिषन्ते
मध्यम
चिकाकयिषसे
चिकाकयिषेथे
चिकाकयिषध्वे
उत्तम
चिकाकयिषे
चिकाकयिषावहे
चिकाकयिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिष्यते
चिकाकयिष्येते
चिकाकयिष्यन्ते
मध्यम
चिकाकयिष्यसे
चिकाकयिष्येथे
चिकाकयिष्यध्वे
उत्तम
चिकाकयिष्ये
चिकाकयिष्यावहे
चिकाकयिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः