कक् + णिच् + सन् + णिच् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषयिता
चिकाकयिषयितारौ
चिकाकयिषयितारः
मध्यम
चिकाकयिषयितासि
चिकाकयिषयितास्थः
चिकाकयिषयितास्थ
उत्तम
चिकाकयिषयितास्मि
चिकाकयिषयितास्वः
चिकाकयिषयितास्मः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषयिता
चिकाकयिषयितारौ
चिकाकयिषयितारः
मध्यम
चिकाकयिषयितासे
चिकाकयिषयितासाथे
चिकाकयिषयिताध्वे
उत्तम
चिकाकयिषयिताहे
चिकाकयिषयितास्वहे
चिकाकयिषयितास्महे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषिता / चिकाकयिषयिता
चिकाकयिषितारौ / चिकाकयिषयितारौ
चिकाकयिषितारः / चिकाकयिषयितारः
मध्यम
चिकाकयिषितासे / चिकाकयिषयितासे
चिकाकयिषितासाथे / चिकाकयिषयितासाथे
चिकाकयिषिताध्वे / चिकाकयिषयिताध्वे
उत्तम
चिकाकयिषिताहे / चिकाकयिषयिताहे
चिकाकयिषितास्वहे / चिकाकयिषयितास्वहे
चिकाकयिषितास्महे / चिकाकयिषयितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः