कक् + णिच् + सन् + णिच् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लिट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषयाञ्चकार / चिकाकयिषयांचकार / चिकाकयिषयाम्बभूव / चिकाकयिषयांबभूव / चिकाकयिषयामास
चिकाकयिषयाञ्चक्रतुः / चिकाकयिषयांचक्रतुः / चिकाकयिषयाम्बभूवतुः / चिकाकयिषयांबभूवतुः / चिकाकयिषयामासतुः
चिकाकयिषयाञ्चक्रुः / चिकाकयिषयांचक्रुः / चिकाकयिषयाम्बभूवुः / चिकाकयिषयांबभूवुः / चिकाकयिषयामासुः
मध्यम
चिकाकयिषयाञ्चकर्थ / चिकाकयिषयांचकर्थ / चिकाकयिषयाम्बभूविथ / चिकाकयिषयांबभूविथ / चिकाकयिषयामासिथ
चिकाकयिषयाञ्चक्रथुः / चिकाकयिषयांचक्रथुः / चिकाकयिषयाम्बभूवथुः / चिकाकयिषयांबभूवथुः / चिकाकयिषयामासथुः
चिकाकयिषयाञ्चक्र / चिकाकयिषयांचक्र / चिकाकयिषयाम्बभूव / चिकाकयिषयांबभूव / चिकाकयिषयामास
उत्तम
चिकाकयिषयाञ्चकर / चिकाकयिषयांचकर / चिकाकयिषयाञ्चकार / चिकाकयिषयांचकार / चिकाकयिषयाम्बभूव / चिकाकयिषयांबभूव / चिकाकयिषयामास
चिकाकयिषयाञ्चकृव / चिकाकयिषयांचकृव / चिकाकयिषयाम्बभूविव / चिकाकयिषयांबभूविव / चिकाकयिषयामासिव
चिकाकयिषयाञ्चकृम / चिकाकयिषयांचकृम / चिकाकयिषयाम्बभूविम / चिकाकयिषयांबभूविम / चिकाकयिषयामासिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषयाञ्चक्रे / चिकाकयिषयांचक्रे / चिकाकयिषयाम्बभूव / चिकाकयिषयांबभूव / चिकाकयिषयामास
चिकाकयिषयाञ्चक्राते / चिकाकयिषयांचक्राते / चिकाकयिषयाम्बभूवतुः / चिकाकयिषयांबभूवतुः / चिकाकयिषयामासतुः
चिकाकयिषयाञ्चक्रिरे / चिकाकयिषयांचक्रिरे / चिकाकयिषयाम्बभूवुः / चिकाकयिषयांबभूवुः / चिकाकयिषयामासुः
मध्यम
चिकाकयिषयाञ्चकृषे / चिकाकयिषयांचकृषे / चिकाकयिषयाम्बभूविथ / चिकाकयिषयांबभूविथ / चिकाकयिषयामासिथ
चिकाकयिषयाञ्चक्राथे / चिकाकयिषयांचक्राथे / चिकाकयिषयाम्बभूवथुः / चिकाकयिषयांबभूवथुः / चिकाकयिषयामासथुः
चिकाकयिषयाञ्चकृढ्वे / चिकाकयिषयांचकृढ्वे / चिकाकयिषयाम्बभूव / चिकाकयिषयांबभूव / चिकाकयिषयामास
उत्तम
चिकाकयिषयाञ्चक्रे / चिकाकयिषयांचक्रे / चिकाकयिषयाम्बभूव / चिकाकयिषयांबभूव / चिकाकयिषयामास
चिकाकयिषयाञ्चकृवहे / चिकाकयिषयांचकृवहे / चिकाकयिषयाम्बभूविव / चिकाकयिषयांबभूविव / चिकाकयिषयामासिव
चिकाकयिषयाञ्चकृमहे / चिकाकयिषयांचकृमहे / चिकाकयिषयाम्बभूविम / चिकाकयिषयांबभूविम / चिकाकयिषयामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकाकयिषयाञ्चक्रे / चिकाकयिषयांचक्रे / चिकाकयिषयाम्बभूवे / चिकाकयिषयांबभूवे / चिकाकयिषयामाहे
चिकाकयिषयाञ्चक्राते / चिकाकयिषयांचक्राते / चिकाकयिषयाम्बभूवाते / चिकाकयिषयांबभूवाते / चिकाकयिषयामासाते
चिकाकयिषयाञ्चक्रिरे / चिकाकयिषयांचक्रिरे / चिकाकयिषयाम्बभूविरे / चिकाकयिषयांबभूविरे / चिकाकयिषयामासिरे
मध्यम
चिकाकयिषयाञ्चकृषे / चिकाकयिषयांचकृषे / चिकाकयिषयाम्बभूविषे / चिकाकयिषयांबभूविषे / चिकाकयिषयामासिषे
चिकाकयिषयाञ्चक्राथे / चिकाकयिषयांचक्राथे / चिकाकयिषयाम्बभूवाथे / चिकाकयिषयांबभूवाथे / चिकाकयिषयामासाथे
चिकाकयिषयाञ्चकृढ्वे / चिकाकयिषयांचकृढ्वे / चिकाकयिषयाम्बभूविध्वे / चिकाकयिषयांबभूविध्वे / चिकाकयिषयाम्बभूविढ्वे / चिकाकयिषयांबभूविढ्वे / चिकाकयिषयामासिध्वे
उत्तम
चिकाकयिषयाञ्चक्रे / चिकाकयिषयांचक्रे / चिकाकयिषयाम्बभूवे / चिकाकयिषयांबभूवे / चिकाकयिषयामाहे
चिकाकयिषयाञ्चकृवहे / चिकाकयिषयांचकृवहे / चिकाकयिषयाम्बभूविवहे / चिकाकयिषयांबभूविवहे / चिकाकयिषयामासिवहे
चिकाकयिषयाञ्चकृमहे / चिकाकयिषयांचकृमहे / चिकाकयिषयाम्बभूविमहे / चिकाकयिषयांबभूविमहे / चिकाकयिषयामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः