एध् + णिच् धातुरूपाणि - लुङ् लकारः

एधँ वृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐदिधत् / ऐदिधद्
ऐदिधताम्
ऐदिधन्
मध्यम
ऐदिधः
ऐदिधतम्
ऐदिधत
उत्तम
ऐदिधम्
ऐदिधाव
ऐदिधाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐदिधत
ऐदिधेताम्
ऐदिधन्त
मध्यम
ऐदिधथाः
ऐदिधेथाम्
ऐदिधध्वम्
उत्तम
ऐदिधे
ऐदिधावहि
ऐदिधामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐधि
ऐधिषाताम् / ऐधयिषाताम्
ऐधिषत / ऐधयिषत
मध्यम
ऐधिष्ठाः / ऐधयिष्ठाः
ऐधिषाथाम् / ऐधयिषाथाम्
ऐधिढ्वम् / ऐधयिढ्वम् / ऐधयिध्वम्
उत्तम
ऐधिषि / ऐधयिषि
ऐधिष्वहि / ऐधयिष्वहि
ऐधिष्महि / ऐधयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः