उप + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपशचिता
उपशचितारौ
उपशचितारः
मध्यम
उपशचितासे
उपशचितासाथे
उपशचिताध्वे
उत्तम
उपशचिताहे
उपशचितास्वहे
उपशचितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपशचिता
उपशचितारौ
उपशचितारः
मध्यम
उपशचितासे
उपशचितासाथे
उपशचिताध्वे
उत्तम
उपशचिताहे
उपशचितास्वहे
उपशचितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः