उप + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपरिङ्गेत् / उपरिङ्गेद्
उपरिङ्गेताम्
उपरिङ्गेयुः
मध्यम
उपरिङ्गेः
उपरिङ्गेतम्
उपरिङ्गेत
उत्तम
उपरिङ्गेयम्
उपरिङ्गेव
उपरिङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपरिङ्ग्येत
उपरिङ्ग्येयाताम्
उपरिङ्ग्येरन्
मध्यम
उपरिङ्ग्येथाः
उपरिङ्ग्येयाथाम्
उपरिङ्ग्येध्वम्
उत्तम
उपरिङ्ग्येय
उपरिङ्ग्येवहि
उपरिङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः