उप + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपरङ्ग्यात् / उपरङ्ग्याद्
उपरङ्ग्यास्ताम्
उपरङ्ग्यासुः
मध्यम
उपरङ्ग्याः
उपरङ्ग्यास्तम्
उपरङ्ग्यास्त
उत्तम
उपरङ्ग्यासम्
उपरङ्ग्यास्व
उपरङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपरङ्गिषीष्ट
उपरङ्गिषीयास्ताम्
उपरङ्गिषीरन्
मध्यम
उपरङ्गिषीष्ठाः
उपरङ्गिषीयास्थाम्
उपरङ्गिषीध्वम्
उत्तम
उपरङ्गिषीय
उपरङ्गिषीवहि
उपरङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः