उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपमन्थ्यात् / उपमन्थ्याद्
उपमन्थ्यास्ताम्
उपमन्थ्यासुः
मध्यम
उपमन्थ्याः
उपमन्थ्यास्तम्
उपमन्थ्यास्त
उत्तम
उपमन्थ्यासम्
उपमन्थ्यास्व
उपमन्थ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमन्थिषीष्ट
उपमन्थिषीयास्ताम्
उपमन्थिषीरन्
मध्यम
उपमन्थिषीष्ठाः
उपमन्थिषीयास्थाम्
उपमन्थिषीध्वम्
उत्तम
उपमन्थिषीय
उपमन्थिषीवहि
उपमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः