उप + दुर्व् + णिच् + सन् + णिच् धातुरूपाणि - दुर्वीँ हिंसार्थः - भ्वादिः - लिट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
उपदुदूर्वयिषयाञ्चकार / उपदुदूर्वयिषयांचकार / उपदुदूर्वयिषयाम्बभूव / उपदुदूर्वयिषयांबभूव / उपदुदूर्वयिषयामास
उपदुदूर्वयिषयाञ्चक्रतुः / उपदुदूर्वयिषयांचक्रतुः / उपदुदूर्वयिषयाम्बभूवतुः / उपदुदूर्वयिषयांबभूवतुः / उपदुदूर्वयिषयामासतुः
उपदुदूर्वयिषयाञ्चक्रुः / उपदुदूर्वयिषयांचक्रुः / उपदुदूर्वयिषयाम्बभूवुः / उपदुदूर्वयिषयांबभूवुः / उपदुदूर्वयिषयामासुः
मध्यम
उपदुदूर्वयिषयाञ्चकर्थ / उपदुदूर्वयिषयांचकर्थ / उपदुदूर्वयिषयाम्बभूविथ / उपदुदूर्वयिषयांबभूविथ / उपदुदूर्वयिषयामासिथ
उपदुदूर्वयिषयाञ्चक्रथुः / उपदुदूर्वयिषयांचक्रथुः / उपदुदूर्वयिषयाम्बभूवथुः / उपदुदूर्वयिषयांबभूवथुः / उपदुदूर्वयिषयामासथुः
उपदुदूर्वयिषयाञ्चक्र / उपदुदूर्वयिषयांचक्र / उपदुदूर्वयिषयाम्बभूव / उपदुदूर्वयिषयांबभूव / उपदुदूर्वयिषयामास
उत्तम
उपदुदूर्वयिषयाञ्चकर / उपदुदूर्वयिषयांचकर / उपदुदूर्वयिषयाञ्चकार / उपदुदूर्वयिषयांचकार / उपदुदूर्वयिषयाम्बभूव / उपदुदूर्वयिषयांबभूव / उपदुदूर्वयिषयामास
उपदुदूर्वयिषयाञ्चकृव / उपदुदूर्वयिषयांचकृव / उपदुदूर्वयिषयाम्बभूविव / उपदुदूर्वयिषयांबभूविव / उपदुदूर्वयिषयामासिव
उपदुदूर्वयिषयाञ्चकृम / उपदुदूर्वयिषयांचकृम / उपदुदूर्वयिषयाम्बभूविम / उपदुदूर्वयिषयांबभूविम / उपदुदूर्वयिषयामासिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
उपदुदूर्वयिषयाञ्चक्रे / उपदुदूर्वयिषयांचक्रे / उपदुदूर्वयिषयाम्बभूव / उपदुदूर्वयिषयांबभूव / उपदुदूर्वयिषयामास
उपदुदूर्वयिषयाञ्चक्राते / उपदुदूर्वयिषयांचक्राते / उपदुदूर्वयिषयाम्बभूवतुः / उपदुदूर्वयिषयांबभूवतुः / उपदुदूर्वयिषयामासतुः
उपदुदूर्वयिषयाञ्चक्रिरे / उपदुदूर्वयिषयांचक्रिरे / उपदुदूर्वयिषयाम्बभूवुः / उपदुदूर्वयिषयांबभूवुः / उपदुदूर्वयिषयामासुः
मध्यम
उपदुदूर्वयिषयाञ्चकृषे / उपदुदूर्वयिषयांचकृषे / उपदुदूर्वयिषयाम्बभूविथ / उपदुदूर्वयिषयांबभूविथ / उपदुदूर्वयिषयामासिथ
उपदुदूर्वयिषयाञ्चक्राथे / उपदुदूर्वयिषयांचक्राथे / उपदुदूर्वयिषयाम्बभूवथुः / उपदुदूर्वयिषयांबभूवथुः / उपदुदूर्वयिषयामासथुः
उपदुदूर्वयिषयाञ्चकृढ्वे / उपदुदूर्वयिषयांचकृढ्वे / उपदुदूर्वयिषयाम्बभूव / उपदुदूर्वयिषयांबभूव / उपदुदूर्वयिषयामास
उत्तम
उपदुदूर्वयिषयाञ्चक्रे / उपदुदूर्वयिषयांचक्रे / उपदुदूर्वयिषयाम्बभूव / उपदुदूर्वयिषयांबभूव / उपदुदूर्वयिषयामास
उपदुदूर्वयिषयाञ्चकृवहे / उपदुदूर्वयिषयांचकृवहे / उपदुदूर्वयिषयाम्बभूविव / उपदुदूर्वयिषयांबभूविव / उपदुदूर्वयिषयामासिव
उपदुदूर्वयिषयाञ्चकृमहे / उपदुदूर्वयिषयांचकृमहे / उपदुदूर्वयिषयाम्बभूविम / उपदुदूर्वयिषयांबभूविम / उपदुदूर्वयिषयामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
उपदुदूर्वयिषयाञ्चक्रे / उपदुदूर्वयिषयांचक्रे / उपदुदूर्वयिषयाम्बभूवे / उपदुदूर्वयिषयांबभूवे / उपदुदूर्वयिषयामाहे
उपदुदूर्वयिषयाञ्चक्राते / उपदुदूर्वयिषयांचक्राते / उपदुदूर्वयिषयाम्बभूवाते / उपदुदूर्वयिषयांबभूवाते / उपदुदूर्वयिषयामासाते
उपदुदूर्वयिषयाञ्चक्रिरे / उपदुदूर्वयिषयांचक्रिरे / उपदुदूर्वयिषयाम्बभूविरे / उपदुदूर्वयिषयांबभूविरे / उपदुदूर्वयिषयामासिरे
मध्यम
उपदुदूर्वयिषयाञ्चकृषे / उपदुदूर्वयिषयांचकृषे / उपदुदूर्वयिषयाम्बभूविषे / उपदुदूर्वयिषयांबभूविषे / उपदुदूर्वयिषयामासिषे
उपदुदूर्वयिषयाञ्चक्राथे / उपदुदूर्वयिषयांचक्राथे / उपदुदूर्वयिषयाम्बभूवाथे / उपदुदूर्वयिषयांबभूवाथे / उपदुदूर्वयिषयामासाथे
उपदुदूर्वयिषयाञ्चकृढ्वे / उपदुदूर्वयिषयांचकृढ्वे / उपदुदूर्वयिषयाम्बभूविध्वे / उपदुदूर्वयिषयांबभूविध्वे / उपदुदूर्वयिषयाम्बभूविढ्वे / उपदुदूर्वयिषयांबभूविढ्वे / उपदुदूर्वयिषयामासिध्वे
उत्तम
उपदुदूर्वयिषयाञ्चक्रे / उपदुदूर्वयिषयांचक्रे / उपदुदूर्वयिषयाम्बभूवे / उपदुदूर्वयिषयांबभूवे / उपदुदूर्वयिषयामाहे
उपदुदूर्वयिषयाञ्चकृवहे / उपदुदूर्वयिषयांचकृवहे / उपदुदूर्वयिषयाम्बभूविवहे / उपदुदूर्वयिषयांबभूविवहे / उपदुदूर्वयिषयामासिवहे
उपदुदूर्वयिषयाञ्चकृमहे / उपदुदूर्वयिषयांचकृमहे / उपदुदूर्वयिषयाम्बभूविमहे / उपदुदूर्वयिषयांबभूविमहे / उपदुदूर्वयिषयामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः