उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपकुन्थतात् / उपकुन्थताद् / उपकुन्थतु
उपकुन्थताम्
उपकुन्थन्तु
मध्यम
उपकुन्थतात् / उपकुन्थताद् / उपकुन्थ
उपकुन्थतम्
उपकुन्थत
उत्तम
उपकुन्थानि
उपकुन्थाव
उपकुन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकुन्थ्यताम्
उपकुन्थ्येताम्
उपकुन्थ्यन्ताम्
मध्यम
उपकुन्थ्यस्व
उपकुन्थ्येथाम्
उपकुन्थ्यध्वम्
उत्तम
उपकुन्थ्यै
उपकुन्थ्यावहै
उपकुन्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः