उत् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दिष्यते
उत्स्कुन्दिष्येते
उत्स्कुन्दिष्यन्ते
मध्यम
उत्स्कुन्दिष्यसे
उत्स्कुन्दिष्येथे
उत्स्कुन्दिष्यध्वे
उत्तम
उत्स्कुन्दिष्ये
उत्स्कुन्दिष्यावहे
उत्स्कुन्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दिष्यते
उत्स्कुन्दिष्येते
उत्स्कुन्दिष्यन्ते
मध्यम
उत्स्कुन्दिष्यसे
उत्स्कुन्दिष्येथे
उत्स्कुन्दिष्यध्वे
उत्तम
उत्स्कुन्दिष्ये
उत्स्कुन्दिष्यावहे
उत्स्कुन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः