उत् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दिषीष्ट
उत्स्कुन्दिषीयास्ताम्
उत्स्कुन्दिषीरन्
मध्यम
उत्स्कुन्दिषीष्ठाः
उत्स्कुन्दिषीयास्थाम्
उत्स्कुन्दिषीध्वम्
उत्तम
उत्स्कुन्दिषीय
उत्स्कुन्दिषीवहि
उत्स्कुन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्कुन्दिषीष्ट
उत्स्कुन्दिषीयास्ताम्
उत्स्कुन्दिषीरन्
मध्यम
उत्स्कुन्दिषीष्ठाः
उत्स्कुन्दिषीयास्थाम्
उत्स्कुन्दिषीध्वम्
उत्तम
उत्स्कुन्दिषीय
उत्स्कुन्दिषीवहि
उत्स्कुन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः